The best Side of bhairav kavach

Wiki Article

महाकालोऽवतु क्षेत्रं श्रियं में सर्वतो गिरा

दुर्भिक्षे राजपीडायां ग्रामे वा वैरिमध्यके ।



ॐ ह्रीं प्राणापानौ समानं च उदानं व्यानमेव च ।

सद्योजातस्तु मां पायात् सर्वतो देवसेवितः ॥

ॐ हृीं पाधौ महाकालः पातु वीरा get more info सनो ह्रुधि

वामपार्श्वे समानीय शोभितां वर कामिनीम् ।।

कालिका साधने चैव विनियोगः प्रकीर्त्तितः ॥ ७॥

न चाप्नोति फलं तस्य परं नरकमाप्नुयात् ॥ २८॥

यो ददाति निषिद्धेभ्यः सर्वभ्रप्ो भवेत्किल।





योऽपरागे प्रदाता वै तस्य स्यादतिसत्वरम् ॥ ३१॥

ऊर्ध्व पातु विधाता च पाताले नन्दको विभुः।

Report this wiki page